NOT KNOWN FACTS ABOUT BHAIRAV KAVACH

Not known Facts About bhairav kavach

Not known Facts About bhairav kavach

Blog Article



हाकिनी पुत्रकः पातु दारांस्तुलाकिनीसुतः ।

iti viśvasārōddhāratantrē āpaduddhārakalpē bhairavabhairavīsaṁvādē vaṭukabhairavakavacaṁ samāptam

संहार भैरवः पायादीशान्यां च महेश्वरः ॥

व्रत-कथा-वेद-पुराण-ज्योतिष-कर्मकाण्ड-वास्तुशास्त्र-योगशास्त्र

कालिका साधने चैव विनियोगः प्रकीर्त्तितः ॥ ७॥

ॐ सहस्त्रारे महाचक्रे कर्पूरधवले गुरुः ।

सद्योजातस्तु मां पायात् सर्वतो देवसेवितः

पातु मां बटुको देवो भैरवः सर्वकर्मसु

ॐ सहस्त्रारे महाचक्रे कर्पूरधवले गुरुः ।

अनेन read more कवचेनैव रक्षां कृत्वा विचक्षणः।।

ऊर्ध्वं पातु विधाता च पाताले नन्दको विभुः ।

सद्योजातस्तु मां पायात् सर्वतो देवसेवितः

विराट्छन्दः सुविज्ञेयं महाकालस्तु देवता ।

भीषणास्यो ममास्यं च शक्तिहस्तो गलं मम

Report this page